A 333-4 Dvārakāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 333/4
Title: Dvārakāmāhātmya
Dimensions: 29.5 x 13 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5404
Remarks:
Reel No. A 333-4 Inventory No. 80999
Title Dvārakāmāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 13.0 cm
Folios 36
Lines per Folio 10–11
Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneath the title: dvā. mā. and rāmaḥ
Place of Deposit NAK
Accession No. 5/5404
Manuscript Features
Stamp Nepal National Library, and dvārakāmāhātmya śrīgururāja hemarāhako ho exp.1
Excerpts
Beginning
śrīgaṇeśāya namaḥ
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 1
sūta uvāca
divaṃ yāte mahārāje (2) rāme daśarathātmaje
duṣṭarājanyabhāreṇa pīḍite dharaṇītale 2
devānāṃ kāryasiddhyarthaṃ bhuvo bhārāvatāraṇāt (!)
vasudevagṛhe sākṣād ā(3)virbhūte janārdane 3
naṃdagṛhe gate deve pūtanāṃ stana śoṣite
dhṛte govaddhane śaile paritrāte ca gokule 4 (fol. 1v1–3)
End
tasmin kṣetre sthitā ye ca kṛmikīṭapataṃgakāḥ
mṛtyukāle ca te yāṃti nāgārīkṛtavāganaḥ 23
uṣare vāpitaṃ (!) bījaṃ tathā naiva (3) prarohati
tathā kṛṣṇapurīsnāno na prarohaṃti pātakaṃ 24
śaṃkhacakragadāpāṇi dvārakānilayācyutaḥ
goviṃdapuṃḍarikākṣa trā(4)hi māṃ śaraṇāgataḥ 25 (fol. 36v2–4)
Colophon
iti śrīskaṃdapurāṇe śrīdvārakāmāhātmye caturviṃśodhyāyaḥ samāptaḥ bhavyaṃ bhūyāsuḥ (fol. 36v4)
Microfilm Details
Reel No. A 333/4
Date of Filming 27-04-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 29-06-2005
Bibliography