A 333-4 Dvārakāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 333/4
Title: Dvārakāmāhātmya
Dimensions: 29.5 x 13 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5404
Remarks:


Reel No. A 333-4 Inventory No. 80999

Title Dvārakāmāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 13.0 cm

Folios 36

Lines per Folio 10–11

Foliation figures on the upper left-hand and lower right-hand margin of the verso, beneath the title: dvā. mā. and rāmaḥ

Place of Deposit NAK

Accession No. 5/5404

Manuscript Features

Stamp Nepal National Library, and dvārakāmāhātmya śrīgururāja hemarāhako ho exp.1

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet 1

sūta uvāca

divaṃ yāte mahārāje (2) rāme daśarathātmaje

duṣṭarājanyabhāreṇa pīḍite dharaṇītale 2

devānāṃ kāryasiddhyarthaṃ bhuvo bhārāvatāraṇāt (!)

vasudevagṛhe sākṣād ā(3)virbhūte janārdane 3

naṃdagṛhe gate deve pūtanāṃ stana śoṣite

dhṛte govaddhane śaile paritrāte ca gokule 4 (fol. 1v1–3)

End

tasmin kṣetre sthitā ye ca kṛmikīṭapataṃgakāḥ

mṛtyukāle ca te yāṃti nāgārīkṛtavāganaḥ 23

uṣare vāpitaṃ (!) bījaṃ tathā naiva (3) prarohati

tathā kṛṣṇapurīsnāno na prarohaṃti pātakaṃ 24

śaṃkhacakragadāpāṇi dvārakānilayācyutaḥ

goviṃdapuṃḍarikākṣa trā(4)hi māṃ śaraṇāgataḥ 25 (fol. 36v2–4)

Colophon

iti śrīskaṃdapurāṇe śrīdvārakāmāhātmye caturviṃśodhyāyaḥ samāptaḥ bhavyaṃ bhūyāsuḥ (fol. 36v4)

Microfilm Details

Reel No. A 333/4

Date of Filming 27-04-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 29-06-2005

Bibliography